Declension table of ?rāghavarahasya

Deva

NeuterSingularDualPlural
Nominativerāghavarahasyam rāghavarahasye rāghavarahasyāni
Vocativerāghavarahasya rāghavarahasye rāghavarahasyāni
Accusativerāghavarahasyam rāghavarahasye rāghavarahasyāni
Instrumentalrāghavarahasyena rāghavarahasyābhyām rāghavarahasyaiḥ
Dativerāghavarahasyāya rāghavarahasyābhyām rāghavarahasyebhyaḥ
Ablativerāghavarahasyāt rāghavarahasyābhyām rāghavarahasyebhyaḥ
Genitiverāghavarahasyasya rāghavarahasyayoḥ rāghavarahasyānām
Locativerāghavarahasye rāghavarahasyayoḥ rāghavarahasyeṣu

Compound rāghavarahasya -

Adverb -rāghavarahasyam -rāghavarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria