Declension table of ?rāghavaprabandha

Deva

MasculineSingularDualPlural
Nominativerāghavaprabandhaḥ rāghavaprabandhau rāghavaprabandhāḥ
Vocativerāghavaprabandha rāghavaprabandhau rāghavaprabandhāḥ
Accusativerāghavaprabandham rāghavaprabandhau rāghavaprabandhān
Instrumentalrāghavaprabandhena rāghavaprabandhābhyām rāghavaprabandhaiḥ rāghavaprabandhebhiḥ
Dativerāghavaprabandhāya rāghavaprabandhābhyām rāghavaprabandhebhyaḥ
Ablativerāghavaprabandhāt rāghavaprabandhābhyām rāghavaprabandhebhyaḥ
Genitiverāghavaprabandhasya rāghavaprabandhayoḥ rāghavaprabandhānām
Locativerāghavaprabandhe rāghavaprabandhayoḥ rāghavaprabandheṣu

Compound rāghavaprabandha -

Adverb -rāghavaprabandham -rāghavaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria