Declension table of ?rāghavapaṇḍita

Deva

MasculineSingularDualPlural
Nominativerāghavapaṇḍitaḥ rāghavapaṇḍitau rāghavapaṇḍitāḥ
Vocativerāghavapaṇḍita rāghavapaṇḍitau rāghavapaṇḍitāḥ
Accusativerāghavapaṇḍitam rāghavapaṇḍitau rāghavapaṇḍitān
Instrumentalrāghavapaṇḍitena rāghavapaṇḍitābhyām rāghavapaṇḍitaiḥ rāghavapaṇḍitebhiḥ
Dativerāghavapaṇḍitāya rāghavapaṇḍitābhyām rāghavapaṇḍitebhyaḥ
Ablativerāghavapaṇḍitāt rāghavapaṇḍitābhyām rāghavapaṇḍitebhyaḥ
Genitiverāghavapaṇḍitasya rāghavapaṇḍitayoḥ rāghavapaṇḍitānām
Locativerāghavapaṇḍite rāghavapaṇḍitayoḥ rāghavapaṇḍiteṣu

Compound rāghavapaṇḍita -

Adverb -rāghavapaṇḍitam -rāghavapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria