Declension table of ?rāghavānuja

Deva

MasculineSingularDualPlural
Nominativerāghavānujaḥ rāghavānujau rāghavānujāḥ
Vocativerāghavānuja rāghavānujau rāghavānujāḥ
Accusativerāghavānujam rāghavānujau rāghavānujān
Instrumentalrāghavānujena rāghavānujābhyām rāghavānujaiḥ rāghavānujebhiḥ
Dativerāghavānujāya rāghavānujābhyām rāghavānujebhyaḥ
Ablativerāghavānujāt rāghavānujābhyām rāghavānujebhyaḥ
Genitiverāghavānujasya rāghavānujayoḥ rāghavānujānām
Locativerāghavānuje rāghavānujayoḥ rāghavānujeṣu

Compound rāghavānuja -

Adverb -rāghavānujam -rāghavānujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria