Declension table of ?rāghavābhyudaya

Deva

MasculineSingularDualPlural
Nominativerāghavābhyudayaḥ rāghavābhyudayau rāghavābhyudayāḥ
Vocativerāghavābhyudaya rāghavābhyudayau rāghavābhyudayāḥ
Accusativerāghavābhyudayam rāghavābhyudayau rāghavābhyudayān
Instrumentalrāghavābhyudayena rāghavābhyudayābhyām rāghavābhyudayaiḥ rāghavābhyudayebhiḥ
Dativerāghavābhyudayāya rāghavābhyudayābhyām rāghavābhyudayebhyaḥ
Ablativerāghavābhyudayāt rāghavābhyudayābhyām rāghavābhyudayebhyaḥ
Genitiverāghavābhyudayasya rāghavābhyudayayoḥ rāghavābhyudayānām
Locativerāghavābhyudaye rāghavābhyudayayoḥ rāghavābhyudayeṣu

Compound rāghavābhyudaya -

Adverb -rāghavābhyudayam -rāghavābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria