Declension table of ?rāgamaya

Deva

NeuterSingularDualPlural
Nominativerāgamayam rāgamaye rāgamayāṇi
Vocativerāgamaya rāgamaye rāgamayāṇi
Accusativerāgamayam rāgamaye rāgamayāṇi
Instrumentalrāgamayeṇa rāgamayābhyām rāgamayaiḥ
Dativerāgamayāya rāgamayābhyām rāgamayebhyaḥ
Ablativerāgamayāt rāgamayābhyām rāgamayebhyaḥ
Genitiverāgamayasya rāgamayayoḥ rāgamayāṇām
Locativerāgamaye rāgamayayoḥ rāgamayeṣu

Compound rāgamaya -

Adverb -rāgamayam -rāgamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria