Declension table of ?rāgagrahavat

Deva

MasculineSingularDualPlural
Nominativerāgagrahavān rāgagrahavantau rāgagrahavantaḥ
Vocativerāgagrahavan rāgagrahavantau rāgagrahavantaḥ
Accusativerāgagrahavantam rāgagrahavantau rāgagrahavataḥ
Instrumentalrāgagrahavatā rāgagrahavadbhyām rāgagrahavadbhiḥ
Dativerāgagrahavate rāgagrahavadbhyām rāgagrahavadbhyaḥ
Ablativerāgagrahavataḥ rāgagrahavadbhyām rāgagrahavadbhyaḥ
Genitiverāgagrahavataḥ rāgagrahavatoḥ rāgagrahavatām
Locativerāgagrahavati rāgagrahavatoḥ rāgagrahavatsu

Compound rāgagrahavat -

Adverb -rāgagrahavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria