Declension table of ?rāgātmaka

Deva

MasculineSingularDualPlural
Nominativerāgātmakaḥ rāgātmakau rāgātmakāḥ
Vocativerāgātmaka rāgātmakau rāgātmakāḥ
Accusativerāgātmakam rāgātmakau rāgātmakān
Instrumentalrāgātmakena rāgātmakābhyām rāgātmakaiḥ rāgātmakebhiḥ
Dativerāgātmakāya rāgātmakābhyām rāgātmakebhyaḥ
Ablativerāgātmakāt rāgātmakābhyām rāgātmakebhyaḥ
Genitiverāgātmakasya rāgātmakayoḥ rāgātmakānām
Locativerāgātmake rāgātmakayoḥ rāgātmakeṣu

Compound rāgātmaka -

Adverb -rāgātmakam -rāgātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria