Declension table of ?rāgāru

Deva

NeuterSingularDualPlural
Nominativerāgāru rāgāruṇī rāgārūṇi
Vocativerāgāru rāgāruṇī rāgārūṇi
Accusativerāgāru rāgāruṇī rāgārūṇi
Instrumentalrāgāruṇā rāgārubhyām rāgārubhiḥ
Dativerāgāruṇe rāgārubhyām rāgārubhyaḥ
Ablativerāgāruṇaḥ rāgārubhyām rāgārubhyaḥ
Genitiverāgāruṇaḥ rāgāruṇoḥ rāgārūṇām
Locativerāgāruṇi rāgāruṇoḥ rāgāruṣu

Compound rāgāru -

Adverb -rāgāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria