Declension table of ?rāgānvitā

Deva

FeminineSingularDualPlural
Nominativerāgānvitā rāgānvite rāgānvitāḥ
Vocativerāgānvite rāgānvite rāgānvitāḥ
Accusativerāgānvitām rāgānvite rāgānvitāḥ
Instrumentalrāgānvitayā rāgānvitābhyām rāgānvitābhiḥ
Dativerāgānvitāyai rāgānvitābhyām rāgānvitābhyaḥ
Ablativerāgānvitāyāḥ rāgānvitābhyām rāgānvitābhyaḥ
Genitiverāgānvitāyāḥ rāgānvitayoḥ rāgānvitānām
Locativerāgānvitāyām rāgānvitayoḥ rāgānvitāsu

Adverb -rāgānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria