Declension table of ?rāgaṣāḍava

Deva

MasculineSingularDualPlural
Nominativerāgaṣāḍavaḥ rāgaṣāḍavau rāgaṣāḍavāḥ
Vocativerāgaṣāḍava rāgaṣāḍavau rāgaṣāḍavāḥ
Accusativerāgaṣāḍavam rāgaṣāḍavau rāgaṣāḍavān
Instrumentalrāgaṣāḍavena rāgaṣāḍavābhyām rāgaṣāḍavaiḥ rāgaṣāḍavebhiḥ
Dativerāgaṣāḍavāya rāgaṣāḍavābhyām rāgaṣāḍavebhyaḥ
Ablativerāgaṣāḍavāt rāgaṣāḍavābhyām rāgaṣāḍavebhyaḥ
Genitiverāgaṣāḍavasya rāgaṣāḍavayoḥ rāgaṣāḍavānām
Locativerāgaṣāḍave rāgaṣāḍavayoḥ rāgaṣāḍaveṣu

Compound rāgaṣāḍava -

Adverb -rāgaṣāḍavam -rāgaṣāḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria