Declension table of ?rāṅkavakūṭaśāyinī

Deva

FeminineSingularDualPlural
Nominativerāṅkavakūṭaśāyinī rāṅkavakūṭaśāyinyau rāṅkavakūṭaśāyinyaḥ
Vocativerāṅkavakūṭaśāyini rāṅkavakūṭaśāyinyau rāṅkavakūṭaśāyinyaḥ
Accusativerāṅkavakūṭaśāyinīm rāṅkavakūṭaśāyinyau rāṅkavakūṭaśāyinīḥ
Instrumentalrāṅkavakūṭaśāyinyā rāṅkavakūṭaśāyinībhyām rāṅkavakūṭaśāyinībhiḥ
Dativerāṅkavakūṭaśāyinyai rāṅkavakūṭaśāyinībhyām rāṅkavakūṭaśāyinībhyaḥ
Ablativerāṅkavakūṭaśāyinyāḥ rāṅkavakūṭaśāyinībhyām rāṅkavakūṭaśāyinībhyaḥ
Genitiverāṅkavakūṭaśāyinyāḥ rāṅkavakūṭaśāyinyoḥ rāṅkavakūṭaśāyinīnām
Locativerāṅkavakūṭaśāyinyām rāṅkavakūṭaśāyinyoḥ rāṅkavakūṭaśāyinīṣu

Compound rāṅkavakūṭaśāyini - rāṅkavakūṭaśāyinī -

Adverb -rāṅkavakūṭaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria