Declension table of ?rāṅkavāyaṇī

Deva

FeminineSingularDualPlural
Nominativerāṅkavāyaṇī rāṅkavāyaṇyau rāṅkavāyaṇyaḥ
Vocativerāṅkavāyaṇi rāṅkavāyaṇyau rāṅkavāyaṇyaḥ
Accusativerāṅkavāyaṇīm rāṅkavāyaṇyau rāṅkavāyaṇīḥ
Instrumentalrāṅkavāyaṇyā rāṅkavāyaṇībhyām rāṅkavāyaṇībhiḥ
Dativerāṅkavāyaṇyai rāṅkavāyaṇībhyām rāṅkavāyaṇībhyaḥ
Ablativerāṅkavāyaṇyāḥ rāṅkavāyaṇībhyām rāṅkavāyaṇībhyaḥ
Genitiverāṅkavāyaṇyāḥ rāṅkavāyaṇyoḥ rāṅkavāyaṇīnām
Locativerāṅkavāyaṇyām rāṅkavāyaṇyoḥ rāṅkavāyaṇīṣu

Compound rāṅkavāyaṇi - rāṅkavāyaṇī -

Adverb -rāṅkavāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria