Declension table of ?rāṅkavāstaraṇa

Deva

NeuterSingularDualPlural
Nominativerāṅkavāstaraṇam rāṅkavāstaraṇe rāṅkavāstaraṇāni
Vocativerāṅkavāstaraṇa rāṅkavāstaraṇe rāṅkavāstaraṇāni
Accusativerāṅkavāstaraṇam rāṅkavāstaraṇe rāṅkavāstaraṇāni
Instrumentalrāṅkavāstaraṇena rāṅkavāstaraṇābhyām rāṅkavāstaraṇaiḥ
Dativerāṅkavāstaraṇāya rāṅkavāstaraṇābhyām rāṅkavāstaraṇebhyaḥ
Ablativerāṅkavāstaraṇāt rāṅkavāstaraṇābhyām rāṅkavāstaraṇebhyaḥ
Genitiverāṅkavāstaraṇasya rāṅkavāstaraṇayoḥ rāṅkavāstaraṇānām
Locativerāṅkavāstaraṇe rāṅkavāstaraṇayoḥ rāṅkavāstaraṇeṣu

Compound rāṅkavāstaraṇa -

Adverb -rāṅkavāstaraṇam -rāṅkavāstaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria