Declension table of ?rāṅkavāstṛtā

Deva

FeminineSingularDualPlural
Nominativerāṅkavāstṛtā rāṅkavāstṛte rāṅkavāstṛtāḥ
Vocativerāṅkavāstṛte rāṅkavāstṛte rāṅkavāstṛtāḥ
Accusativerāṅkavāstṛtām rāṅkavāstṛte rāṅkavāstṛtāḥ
Instrumentalrāṅkavāstṛtayā rāṅkavāstṛtābhyām rāṅkavāstṛtābhiḥ
Dativerāṅkavāstṛtāyai rāṅkavāstṛtābhyām rāṅkavāstṛtābhyaḥ
Ablativerāṅkavāstṛtāyāḥ rāṅkavāstṛtābhyām rāṅkavāstṛtābhyaḥ
Genitiverāṅkavāstṛtāyāḥ rāṅkavāstṛtayoḥ rāṅkavāstṛtānām
Locativerāṅkavāstṛtāyām rāṅkavāstṛtayoḥ rāṅkavāstṛtāsu

Adverb -rāṅkavāstṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria