Declension table of ?rāṅkavājina

Deva

NeuterSingularDualPlural
Nominativerāṅkavājinam rāṅkavājine rāṅkavājināni
Vocativerāṅkavājina rāṅkavājine rāṅkavājināni
Accusativerāṅkavājinam rāṅkavājine rāṅkavājināni
Instrumentalrāṅkavājinena rāṅkavājinābhyām rāṅkavājinaiḥ
Dativerāṅkavājināya rāṅkavājinābhyām rāṅkavājinebhyaḥ
Ablativerāṅkavājināt rāṅkavājinābhyām rāṅkavājinebhyaḥ
Genitiverāṅkavājinasya rāṅkavājinayoḥ rāṅkavājinānām
Locativerāṅkavājine rāṅkavājinayoḥ rāṅkavājineṣu

Compound rāṅkavājina -

Adverb -rāṅkavājinam -rāṅkavājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria