Declension table of ?rāṅkala

Deva

MasculineSingularDualPlural
Nominativerāṅkalaḥ rāṅkalau rāṅkalāḥ
Vocativerāṅkala rāṅkalau rāṅkalāḥ
Accusativerāṅkalam rāṅkalau rāṅkalān
Instrumentalrāṅkalena rāṅkalābhyām rāṅkalaiḥ rāṅkalebhiḥ
Dativerāṅkalāya rāṅkalābhyām rāṅkalebhyaḥ
Ablativerāṅkalāt rāṅkalābhyām rāṅkalebhyaḥ
Genitiverāṅkalasya rāṅkalayoḥ rāṅkalānām
Locativerāṅkale rāṅkalayoḥ rāṅkaleṣu

Compound rāṅkala -

Adverb -rāṅkalam -rāṅkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria