Declension table of ?rādhodbhavasaṃvāda

Deva

MasculineSingularDualPlural
Nominativerādhodbhavasaṃvādaḥ rādhodbhavasaṃvādau rādhodbhavasaṃvādāḥ
Vocativerādhodbhavasaṃvāda rādhodbhavasaṃvādau rādhodbhavasaṃvādāḥ
Accusativerādhodbhavasaṃvādam rādhodbhavasaṃvādau rādhodbhavasaṃvādān
Instrumentalrādhodbhavasaṃvādena rādhodbhavasaṃvādābhyām rādhodbhavasaṃvādaiḥ rādhodbhavasaṃvādebhiḥ
Dativerādhodbhavasaṃvādāya rādhodbhavasaṃvādābhyām rādhodbhavasaṃvādebhyaḥ
Ablativerādhodbhavasaṃvādāt rādhodbhavasaṃvādābhyām rādhodbhavasaṃvādebhyaḥ
Genitiverādhodbhavasaṃvādasya rādhodbhavasaṃvādayoḥ rādhodbhavasaṃvādānām
Locativerādhodbhavasaṃvāde rādhodbhavasaṃvādayoḥ rādhodbhavasaṃvādeṣu

Compound rādhodbhavasaṃvāda -

Adverb -rādhodbhavasaṃvādam -rādhodbhavasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria