Declension table of ?rādhikāvinoda

Deva

MasculineSingularDualPlural
Nominativerādhikāvinodaḥ rādhikāvinodau rādhikāvinodāḥ
Vocativerādhikāvinoda rādhikāvinodau rādhikāvinodāḥ
Accusativerādhikāvinodam rādhikāvinodau rādhikāvinodān
Instrumentalrādhikāvinodena rādhikāvinodābhyām rādhikāvinodaiḥ rādhikāvinodebhiḥ
Dativerādhikāvinodāya rādhikāvinodābhyām rādhikāvinodebhyaḥ
Ablativerādhikāvinodāt rādhikāvinodābhyām rādhikāvinodebhyaḥ
Genitiverādhikāvinodasya rādhikāvinodayoḥ rādhikāvinodānām
Locativerādhikāvinode rādhikāvinodayoḥ rādhikāvinodeṣu

Compound rādhikāvinoda -

Adverb -rādhikāvinodam -rādhikāvinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria