Declension table of ?rādheśvara

Deva

MasculineSingularDualPlural
Nominativerādheśvaraḥ rādheśvarau rādheśvarāḥ
Vocativerādheśvara rādheśvarau rādheśvarāḥ
Accusativerādheśvaram rādheśvarau rādheśvarān
Instrumentalrādheśvareṇa rādheśvarābhyām rādheśvaraiḥ rādheśvarebhiḥ
Dativerādheśvarāya rādheśvarābhyām rādheśvarebhyaḥ
Ablativerādheśvarāt rādheśvarābhyām rādheśvarebhyaḥ
Genitiverādheśvarasya rādheśvarayoḥ rādheśvarāṇām
Locativerādheśvare rādheśvarayoḥ rādheśvareṣu

Compound rādheśvara -

Adverb -rādheśvaram -rādheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria