Declension table of ?rādhanadravya

Deva

NeuterSingularDualPlural
Nominativerādhanadravyam rādhanadravye rādhanadravyāṇi
Vocativerādhanadravya rādhanadravye rādhanadravyāṇi
Accusativerādhanadravyam rādhanadravye rādhanadravyāṇi
Instrumentalrādhanadravyeṇa rādhanadravyābhyām rādhanadravyaiḥ
Dativerādhanadravyāya rādhanadravyābhyām rādhanadravyebhyaḥ
Ablativerādhanadravyāt rādhanadravyābhyām rādhanadravyebhyaḥ
Genitiverādhanadravyasya rādhanadravyayoḥ rādhanadravyāṇām
Locativerādhanadravye rādhanadravyayoḥ rādhanadravyeṣu

Compound rādhanadravya -

Adverb -rādhanadravyam -rādhanadravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria