Declension table of ?rādhanā

Deva

FeminineSingularDualPlural
Nominativerādhanā rādhane rādhanāḥ
Vocativerādhane rādhane rādhanāḥ
Accusativerādhanām rādhane rādhanāḥ
Instrumentalrādhanayā rādhanābhyām rādhanābhiḥ
Dativerādhanāyai rādhanābhyām rādhanābhyaḥ
Ablativerādhanāyāḥ rādhanābhyām rādhanābhyaḥ
Genitiverādhanāyāḥ rādhanayoḥ rādhanānām
Locativerādhanāyām rādhanayoḥ rādhanāsu

Adverb -rādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria