Declension table of ?rādhaka

Deva

MasculineSingularDualPlural
Nominativerādhakaḥ rādhakau rādhakāḥ
Vocativerādhaka rādhakau rādhakāḥ
Accusativerādhakam rādhakau rādhakān
Instrumentalrādhakena rādhakābhyām rādhakaiḥ rādhakebhiḥ
Dativerādhakāya rādhakābhyām rādhakebhyaḥ
Ablativerādhakāt rādhakābhyām rādhakebhyaḥ
Genitiverādhakasya rādhakayoḥ rādhakānām
Locativerādhake rādhakayoḥ rādhakeṣu

Compound rādhaka -

Adverb -rādhakam -rādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria