Declension table of ?rādhāvedhin

Deva

MasculineSingularDualPlural
Nominativerādhāvedhī rādhāvedhinau rādhāvedhinaḥ
Vocativerādhāvedhin rādhāvedhinau rādhāvedhinaḥ
Accusativerādhāvedhinam rādhāvedhinau rādhāvedhinaḥ
Instrumentalrādhāvedhinā rādhāvedhibhyām rādhāvedhibhiḥ
Dativerādhāvedhine rādhāvedhibhyām rādhāvedhibhyaḥ
Ablativerādhāvedhinaḥ rādhāvedhibhyām rādhāvedhibhyaḥ
Genitiverādhāvedhinaḥ rādhāvedhinoḥ rādhāvedhinām
Locativerādhāvedhini rādhāvedhinoḥ rādhāvedhiṣu

Compound rādhāvedhi -

Adverb -rādhāvedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria