Declension table of ?rādhānātha

Deva

MasculineSingularDualPlural
Nominativerādhānāthaḥ rādhānāthau rādhānāthāḥ
Vocativerādhānātha rādhānāthau rādhānāthāḥ
Accusativerādhānātham rādhānāthau rādhānāthān
Instrumentalrādhānāthena rādhānāthābhyām rādhānāthaiḥ rādhānāthebhiḥ
Dativerādhānāthāya rādhānāthābhyām rādhānāthebhyaḥ
Ablativerādhānāthāt rādhānāthābhyām rādhānāthebhyaḥ
Genitiverādhānāthasya rādhānāthayoḥ rādhānāthānām
Locativerādhānāthe rādhānāthayoḥ rādhānātheṣu

Compound rādhānātha -

Adverb -rādhānātham -rādhānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria