Declension table of ?rādhābhedin

Deva

MasculineSingularDualPlural
Nominativerādhābhedī rādhābhedinau rādhābhedinaḥ
Vocativerādhābhedin rādhābhedinau rādhābhedinaḥ
Accusativerādhābhedinam rādhābhedinau rādhābhedinaḥ
Instrumentalrādhābhedinā rādhābhedibhyām rādhābhedibhiḥ
Dativerādhābhedine rādhābhedibhyām rādhābhedibhyaḥ
Ablativerādhābhedinaḥ rādhābhedibhyām rādhābhedibhyaḥ
Genitiverādhābhedinaḥ rādhābhedinoḥ rādhābhedinām
Locativerādhābhedini rādhābhedinoḥ rādhābhediṣu

Compound rādhābhedi -

Adverb -rādhābhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria