Declension table of ?rāddhānna

Deva

NeuterSingularDualPlural
Nominativerāddhānnam rāddhānne rāddhānnāni
Vocativerāddhānna rāddhānne rāddhānnāni
Accusativerāddhānnam rāddhānne rāddhānnāni
Instrumentalrāddhānnena rāddhānnābhyām rāddhānnaiḥ
Dativerāddhānnāya rāddhānnābhyām rāddhānnebhyaḥ
Ablativerāddhānnāt rāddhānnābhyām rāddhānnebhyaḥ
Genitiverāddhānnasya rāddhānnayoḥ rāddhānnānām
Locativerāddhānne rāddhānnayoḥ rāddhānneṣu

Compound rāddhānna -

Adverb -rāddhānnam -rāddhānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria