Declension table of ?rācita

Deva

MasculineSingularDualPlural
Nominativerācitaḥ rācitau rācitāḥ
Vocativerācita rācitau rācitāḥ
Accusativerācitam rācitau rācitān
Instrumentalrācitena rācitābhyām rācitaiḥ rācitebhiḥ
Dativerācitāya rācitābhyām rācitebhyaḥ
Ablativerācitāt rācitābhyām rācitebhyaḥ
Genitiverācitasya rācitayoḥ rācitānām
Locativerācite rācitayoḥ rāciteṣu

Compound rācita -

Adverb -rācitam -rācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria