Declension table of ?rābhasika

Deva

MasculineSingularDualPlural
Nominativerābhasikaḥ rābhasikau rābhasikāḥ
Vocativerābhasika rābhasikau rābhasikāḥ
Accusativerābhasikam rābhasikau rābhasikān
Instrumentalrābhasikena rābhasikābhyām rābhasikaiḥ rābhasikebhiḥ
Dativerābhasikāya rābhasikābhyām rābhasikebhyaḥ
Ablativerābhasikāt rābhasikābhyām rābhasikebhyaḥ
Genitiverābhasikasya rābhasikayoḥ rābhasikānām
Locativerābhasike rābhasikayoḥ rābhasikeṣu

Compound rābhasika -

Adverb -rābhasikam -rābhasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria