Declension table of ?rāṭha

Deva

MasculineSingularDualPlural
Nominativerāṭhaḥ rāṭhau rāṭhāḥ
Vocativerāṭha rāṭhau rāṭhāḥ
Accusativerāṭham rāṭhau rāṭhān
Instrumentalrāṭhena rāṭhābhyām rāṭhaiḥ rāṭhebhiḥ
Dativerāṭhāya rāṭhābhyām rāṭhebhyaḥ
Ablativerāṭhāt rāṭhābhyām rāṭhebhyaḥ
Genitiverāṭhasya rāṭhayoḥ rāṭhānām
Locativerāṭhe rāṭhayoḥ rāṭheṣu

Compound rāṭha -

Adverb -rāṭham -rāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria