Declension table of ?rāṣṭravardhana

Deva

MasculineSingularDualPlural
Nominativerāṣṭravardhanaḥ rāṣṭravardhanau rāṣṭravardhanāḥ
Vocativerāṣṭravardhana rāṣṭravardhanau rāṣṭravardhanāḥ
Accusativerāṣṭravardhanam rāṣṭravardhanau rāṣṭravardhanān
Instrumentalrāṣṭravardhanena rāṣṭravardhanābhyām rāṣṭravardhanaiḥ rāṣṭravardhanebhiḥ
Dativerāṣṭravardhanāya rāṣṭravardhanābhyām rāṣṭravardhanebhyaḥ
Ablativerāṣṭravardhanāt rāṣṭravardhanābhyām rāṣṭravardhanebhyaḥ
Genitiverāṣṭravardhanasya rāṣṭravardhanayoḥ rāṣṭravardhanānām
Locativerāṣṭravardhane rāṣṭravardhanayoḥ rāṣṭravardhaneṣu

Compound rāṣṭravardhana -

Adverb -rāṣṭravardhanam -rāṣṭravardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria