Declension table of ?rāṣṭravāsin

Deva

MasculineSingularDualPlural
Nominativerāṣṭravāsī rāṣṭravāsinau rāṣṭravāsinaḥ
Vocativerāṣṭravāsin rāṣṭravāsinau rāṣṭravāsinaḥ
Accusativerāṣṭravāsinam rāṣṭravāsinau rāṣṭravāsinaḥ
Instrumentalrāṣṭravāsinā rāṣṭravāsibhyām rāṣṭravāsibhiḥ
Dativerāṣṭravāsine rāṣṭravāsibhyām rāṣṭravāsibhyaḥ
Ablativerāṣṭravāsinaḥ rāṣṭravāsibhyām rāṣṭravāsibhyaḥ
Genitiverāṣṭravāsinaḥ rāṣṭravāsinoḥ rāṣṭravāsinām
Locativerāṣṭravāsini rāṣṭravāsinoḥ rāṣṭravāsiṣu

Compound rāṣṭravāsi -

Adverb -rāṣṭravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria