Declension table of ?rāṣṭrakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativerāṣṭrakarṣaṇam rāṣṭrakarṣaṇe rāṣṭrakarṣaṇāni
Vocativerāṣṭrakarṣaṇa rāṣṭrakarṣaṇe rāṣṭrakarṣaṇāni
Accusativerāṣṭrakarṣaṇam rāṣṭrakarṣaṇe rāṣṭrakarṣaṇāni
Instrumentalrāṣṭrakarṣaṇena rāṣṭrakarṣaṇābhyām rāṣṭrakarṣaṇaiḥ
Dativerāṣṭrakarṣaṇāya rāṣṭrakarṣaṇābhyām rāṣṭrakarṣaṇebhyaḥ
Ablativerāṣṭrakarṣaṇāt rāṣṭrakarṣaṇābhyām rāṣṭrakarṣaṇebhyaḥ
Genitiverāṣṭrakarṣaṇasya rāṣṭrakarṣaṇayoḥ rāṣṭrakarṣaṇānām
Locativerāṣṭrakarṣaṇe rāṣṭrakarṣaṇayoḥ rāṣṭrakarṣaṇeṣu

Compound rāṣṭrakarṣaṇa -

Adverb -rāṣṭrakarṣaṇam -rāṣṭrakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria