Declension table of ?rāṣṭrakāma

Deva

NeuterSingularDualPlural
Nominativerāṣṭrakāmam rāṣṭrakāme rāṣṭrakāmāṇi
Vocativerāṣṭrakāma rāṣṭrakāme rāṣṭrakāmāṇi
Accusativerāṣṭrakāmam rāṣṭrakāme rāṣṭrakāmāṇi
Instrumentalrāṣṭrakāmeṇa rāṣṭrakāmābhyām rāṣṭrakāmaiḥ
Dativerāṣṭrakāmāya rāṣṭrakāmābhyām rāṣṭrakāmebhyaḥ
Ablativerāṣṭrakāmāt rāṣṭrakāmābhyām rāṣṭrakāmebhyaḥ
Genitiverāṣṭrakāmasya rāṣṭrakāmayoḥ rāṣṭrakāmāṇām
Locativerāṣṭrakāme rāṣṭrakāmayoḥ rāṣṭrakāmeṣu

Compound rāṣṭrakāma -

Adverb -rāṣṭrakāmam -rāṣṭrakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria