Declension table of ?rāṣṭrakāma

Deva

MasculineSingularDualPlural
Nominativerāṣṭrakāmaḥ rāṣṭrakāmau rāṣṭrakāmāḥ
Vocativerāṣṭrakāma rāṣṭrakāmau rāṣṭrakāmāḥ
Accusativerāṣṭrakāmam rāṣṭrakāmau rāṣṭrakāmān
Instrumentalrāṣṭrakāmeṇa rāṣṭrakāmābhyām rāṣṭrakāmaiḥ rāṣṭrakāmebhiḥ
Dativerāṣṭrakāmāya rāṣṭrakāmābhyām rāṣṭrakāmebhyaḥ
Ablativerāṣṭrakāmāt rāṣṭrakāmābhyām rāṣṭrakāmebhyaḥ
Genitiverāṣṭrakāmasya rāṣṭrakāmayoḥ rāṣṭrakāmāṇām
Locativerāṣṭrakāme rāṣṭrakāmayoḥ rāṣṭrakāmeṣu

Compound rāṣṭrakāma -

Adverb -rāṣṭrakāmam -rāṣṭrakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria