Declension table of ?rāṣṭradā

Deva

MasculineSingularDualPlural
Nominativerāṣṭradāḥ rāṣṭradau rāṣṭradāḥ
Vocativerāṣṭradāḥ rāṣṭradau rāṣṭradāḥ
Accusativerāṣṭradām rāṣṭradau rāṣṭradāḥ rāṣṭradaḥ
Instrumentalrāṣṭradā rāṣṭradābhyām rāṣṭradābhiḥ
Dativerāṣṭrade rāṣṭradābhyām rāṣṭradābhyaḥ
Ablativerāṣṭradaḥ rāṣṭradābhyām rāṣṭradābhyaḥ
Genitiverāṣṭradaḥ rāṣṭradoḥ rāṣṭradām rāṣṭradanām
Locativerāṣṭradi rāṣṭradoḥ rāṣṭradāsu

Compound rāṣṭradā -

Adverb -rāṣṭradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria