Declension table of ?rāṣṭrabhṛtya

Deva

NeuterSingularDualPlural
Nominativerāṣṭrabhṛtyam rāṣṭrabhṛtye rāṣṭrabhṛtyāni
Vocativerāṣṭrabhṛtya rāṣṭrabhṛtye rāṣṭrabhṛtyāni
Accusativerāṣṭrabhṛtyam rāṣṭrabhṛtye rāṣṭrabhṛtyāni
Instrumentalrāṣṭrabhṛtyena rāṣṭrabhṛtyābhyām rāṣṭrabhṛtyaiḥ
Dativerāṣṭrabhṛtyāya rāṣṭrabhṛtyābhyām rāṣṭrabhṛtyebhyaḥ
Ablativerāṣṭrabhṛtyāt rāṣṭrabhṛtyābhyām rāṣṭrabhṛtyebhyaḥ
Genitiverāṣṭrabhṛtyasya rāṣṭrabhṛtyayoḥ rāṣṭrabhṛtyānām
Locativerāṣṭrabhṛtye rāṣṭrabhṛtyayoḥ rāṣṭrabhṛtyeṣu

Compound rāṣṭrabhṛtya -

Adverb -rāṣṭrabhṛtyam -rāṣṭrabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria