Declension table of ?rāṇaka

Deva

MasculineSingularDualPlural
Nominativerāṇakaḥ rāṇakau rāṇakāḥ
Vocativerāṇaka rāṇakau rāṇakāḥ
Accusativerāṇakam rāṇakau rāṇakān
Instrumentalrāṇakena rāṇakābhyām rāṇakaiḥ rāṇakebhiḥ
Dativerāṇakāya rāṇakābhyām rāṇakebhyaḥ
Ablativerāṇakāt rāṇakābhyām rāṇakebhyaḥ
Genitiverāṇakasya rāṇakayoḥ rāṇakānām
Locativerāṇake rāṇakayoḥ rāṇakeṣu

Compound rāṇaka -

Adverb -rāṇakam -rāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria