Declension table of ?rāṇḍya

Deva

MasculineSingularDualPlural
Nominativerāṇḍyaḥ rāṇḍyau rāṇḍyāḥ
Vocativerāṇḍya rāṇḍyau rāṇḍyāḥ
Accusativerāṇḍyam rāṇḍyau rāṇḍyān
Instrumentalrāṇḍyena rāṇḍyābhyām rāṇḍyaiḥ rāṇḍyebhiḥ
Dativerāṇḍyāya rāṇḍyābhyām rāṇḍyebhyaḥ
Ablativerāṇḍyāt rāṇḍyābhyām rāṇḍyebhyaḥ
Genitiverāṇḍyasya rāṇḍyayoḥ rāṇḍyānām
Locativerāṇḍye rāṇḍyayoḥ rāṇḍyeṣu

Compound rāṇḍya -

Adverb -rāṇḍyam -rāṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria