Declension table of ?rāḍhāpura

Deva

NeuterSingularDualPlural
Nominativerāḍhāpuram rāḍhāpure rāḍhāpurāṇi
Vocativerāḍhāpura rāḍhāpure rāḍhāpurāṇi
Accusativerāḍhāpuram rāḍhāpure rāḍhāpurāṇi
Instrumentalrāḍhāpureṇa rāḍhāpurābhyām rāḍhāpuraiḥ
Dativerāḍhāpurāya rāḍhāpurābhyām rāḍhāpurebhyaḥ
Ablativerāḍhāpurāt rāḍhāpurābhyām rāḍhāpurebhyaḥ
Genitiverāḍhāpurasya rāḍhāpurayoḥ rāḍhāpurāṇām
Locativerāḍhāpure rāḍhāpurayoḥ rāḍhāpureṣu

Compound rāḍhāpura -

Adverb -rāḍhāpuram -rāḍhāpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria