Declension table of ?puñjībhū

Deva

MasculineSingularDualPlural
Nominativepuñjībhūḥ puñjībhuvau puñjībhuvaḥ
Vocativepuñjībhūḥ puñjībhu puñjībhuvau puñjībhuvaḥ
Accusativepuñjībhuvam puñjībhuvau puñjībhuvaḥ
Instrumentalpuñjībhuvā puñjībhūbhyām puñjībhūbhiḥ
Dativepuñjībhuvai puñjībhuve puñjībhūbhyām puñjībhūbhyaḥ
Ablativepuñjībhuvāḥ puñjībhuvaḥ puñjībhūbhyām puñjībhūbhyaḥ
Genitivepuñjībhuvāḥ puñjībhuvaḥ puñjībhuvoḥ puñjībhūnām puñjībhuvām
Locativepuñjībhuvi puñjībhuvām puñjībhuvoḥ puñjībhūṣu

Compound puñjībhū -

Adverb -puñjībhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria