Declension table of ?pūyoda

Deva

MasculineSingularDualPlural
Nominativepūyodaḥ pūyodau pūyodāḥ
Vocativepūyoda pūyodau pūyodāḥ
Accusativepūyodam pūyodau pūyodān
Instrumentalpūyodena pūyodābhyām pūyodaiḥ pūyodebhiḥ
Dativepūyodāya pūyodābhyām pūyodebhyaḥ
Ablativepūyodāt pūyodābhyām pūyodebhyaḥ
Genitivepūyodasya pūyodayoḥ pūyodānām
Locativepūyode pūyodayoḥ pūyodeṣu

Compound pūyoda -

Adverb -pūyodam -pūyodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria