Declension table of ?pūtiśṛñjaya

Deva

MasculineSingularDualPlural
Nominativepūtiśṛñjayaḥ pūtiśṛñjayau pūtiśṛñjayāḥ
Vocativepūtiśṛñjaya pūtiśṛñjayau pūtiśṛñjayāḥ
Accusativepūtiśṛñjayam pūtiśṛñjayau pūtiśṛñjayān
Instrumentalpūtiśṛñjayena pūtiśṛñjayābhyām pūtiśṛñjayaiḥ pūtiśṛñjayebhiḥ
Dativepūtiśṛñjayāya pūtiśṛñjayābhyām pūtiśṛñjayebhyaḥ
Ablativepūtiśṛñjayāt pūtiśṛñjayābhyām pūtiśṛñjayebhyaḥ
Genitivepūtiśṛñjayasya pūtiśṛñjayayoḥ pūtiśṛñjayānām
Locativepūtiśṛñjaye pūtiśṛñjayayoḥ pūtiśṛñjayeṣu

Compound pūtiśṛñjaya -

Adverb -pūtiśṛñjayam -pūtiśṛñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria