Declension table of ?pūtināsika

Deva

MasculineSingularDualPlural
Nominativepūtināsikaḥ pūtināsikau pūtināsikāḥ
Vocativepūtināsika pūtināsikau pūtināsikāḥ
Accusativepūtināsikam pūtināsikau pūtināsikān
Instrumentalpūtināsikena pūtināsikābhyām pūtināsikaiḥ pūtināsikebhiḥ
Dativepūtināsikāya pūtināsikābhyām pūtināsikebhyaḥ
Ablativepūtināsikāt pūtināsikābhyām pūtināsikebhyaḥ
Genitivepūtināsikasya pūtināsikayoḥ pūtināsikānām
Locativepūtināsike pūtināsikayoḥ pūtināsikeṣu

Compound pūtināsika -

Adverb -pūtināsikam -pūtināsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria