Declension table of ?pūtināsāgada

Deva

MasculineSingularDualPlural
Nominativepūtināsāgadaḥ pūtināsāgadau pūtināsāgadāḥ
Vocativepūtināsāgada pūtināsāgadau pūtināsāgadāḥ
Accusativepūtināsāgadam pūtināsāgadau pūtināsāgadān
Instrumentalpūtināsāgadena pūtināsāgadābhyām pūtināsāgadaiḥ pūtināsāgadebhiḥ
Dativepūtināsāgadāya pūtināsāgadābhyām pūtināsāgadebhyaḥ
Ablativepūtināsāgadāt pūtināsāgadābhyām pūtināsāgadebhyaḥ
Genitivepūtināsāgadasya pūtināsāgadayoḥ pūtināsāgadānām
Locativepūtināsāgade pūtināsāgadayoḥ pūtināsāgadeṣu

Compound pūtināsāgada -

Adverb -pūtināsāgadam -pūtināsāgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria