Declension table of ?pūtimeda

Deva

MasculineSingularDualPlural
Nominativepūtimedaḥ pūtimedau pūtimedāḥ
Vocativepūtimeda pūtimedau pūtimedāḥ
Accusativepūtimedam pūtimedau pūtimedān
Instrumentalpūtimedena pūtimedābhyām pūtimedaiḥ pūtimedebhiḥ
Dativepūtimedāya pūtimedābhyām pūtimedebhyaḥ
Ablativepūtimedāt pūtimedābhyām pūtimedebhyaḥ
Genitivepūtimedasya pūtimedayoḥ pūtimedānām
Locativepūtimede pūtimedayoḥ pūtimedeṣu

Compound pūtimeda -

Adverb -pūtimedam -pūtimedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria