Declension table of ?pūtikarṇaka

Deva

MasculineSingularDualPlural
Nominativepūtikarṇakaḥ pūtikarṇakau pūtikarṇakāḥ
Vocativepūtikarṇaka pūtikarṇakau pūtikarṇakāḥ
Accusativepūtikarṇakam pūtikarṇakau pūtikarṇakān
Instrumentalpūtikarṇakena pūtikarṇakābhyām pūtikarṇakaiḥ pūtikarṇakebhiḥ
Dativepūtikarṇakāya pūtikarṇakābhyām pūtikarṇakebhyaḥ
Ablativepūtikarṇakāt pūtikarṇakābhyām pūtikarṇakebhyaḥ
Genitivepūtikarṇakasya pūtikarṇakayoḥ pūtikarṇakānām
Locativepūtikarṇake pūtikarṇakayoḥ pūtikarṇakeṣu

Compound pūtikarṇaka -

Adverb -pūtikarṇakam -pūtikarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria