Declension table of ?pūtadakṣa

Deva

NeuterSingularDualPlural
Nominativepūtadakṣam pūtadakṣe pūtadakṣāṇi
Vocativepūtadakṣa pūtadakṣe pūtadakṣāṇi
Accusativepūtadakṣam pūtadakṣe pūtadakṣāṇi
Instrumentalpūtadakṣeṇa pūtadakṣābhyām pūtadakṣaiḥ
Dativepūtadakṣāya pūtadakṣābhyām pūtadakṣebhyaḥ
Ablativepūtadakṣāt pūtadakṣābhyām pūtadakṣebhyaḥ
Genitivepūtadakṣasya pūtadakṣayoḥ pūtadakṣāṇām
Locativepūtadakṣe pūtadakṣayoḥ pūtadakṣeṣu

Compound pūtadakṣa -

Adverb -pūtadakṣam -pūtadakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria