Declension table of ?pūtātman

Deva

MasculineSingularDualPlural
Nominativepūtātmā pūtātmānau pūtātmānaḥ
Vocativepūtātman pūtātmānau pūtātmānaḥ
Accusativepūtātmānam pūtātmānau pūtātmanaḥ
Instrumentalpūtātmanā pūtātmabhyām pūtātmabhiḥ
Dativepūtātmane pūtātmabhyām pūtātmabhyaḥ
Ablativepūtātmanaḥ pūtātmabhyām pūtātmabhyaḥ
Genitivepūtātmanaḥ pūtātmanoḥ pūtātmanām
Locativepūtātmani pūtātmanoḥ pūtātmasu

Compound pūtātma -

Adverb -pūtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria