Declension table of ?pūrvotthita

Deva

MasculineSingularDualPlural
Nominativepūrvotthitaḥ pūrvotthitau pūrvotthitāḥ
Vocativepūrvotthita pūrvotthitau pūrvotthitāḥ
Accusativepūrvotthitam pūrvotthitau pūrvotthitān
Instrumentalpūrvotthitena pūrvotthitābhyām pūrvotthitaiḥ pūrvotthitebhiḥ
Dativepūrvotthitāya pūrvotthitābhyām pūrvotthitebhyaḥ
Ablativepūrvotthitāt pūrvotthitābhyām pūrvotthitebhyaḥ
Genitivepūrvotthitasya pūrvotthitayoḥ pūrvotthitānām
Locativepūrvotthite pūrvotthitayoḥ pūrvotthiteṣu

Compound pūrvotthita -

Adverb -pūrvotthitam -pūrvotthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria